background

Perl

Important references

1. "न सोSस्ति रोगों भुवि साध्यरुप: शिलाहयं।" - आ. चरक

"न सोSस्ति रोगों यं चापि निहन्यान्न सिलाजतु।" - आ. सुश्रुत

2-शतं शतं तुलायां तु सहस्त्रं दशतौलिके - शिलाजीत in मधुमेह ।

3- शतं शतंं तथोतकर्षे द्रोणे द्रोणे प्रकीर्तित: - शतपाक बलातैल in मूढ़गर्भ।

4- तुलायां तुलायां वर्षशतमुत्कर्ष: - अयस्कृति in कुष्ठ ।