चरक: मिथ्याचारेण ता: स्त्रीणां प्रदुष्टेनार्तवेन च। जायन्ते बीजदोषाच्च दैवाच्च श्रृणु: ता पृथक।।’’
वाग्भट : 6 कारण