*नवीन मद्य - "अभिषयन्दि गुरू वातादिकोपनम्।
अनिष्टागाऩ्धि विरसमह्रद्य विदाहि च।।"
*पुराण मद्य - "सुगऩ्धि दीपनं ह्रद्य रोचिष्णु कृमिनाशनम्
..................... लघु वातकफापहम्।।"