background

Perl

दारण द्रव्य

 “चिरविल्वोऽग्निको दन्ती चित्रको हयमारकः ।

   कपोतगृध्रकङ्कानां पुरीषाणि च दारणम्” ।