background

Perl

पञ्चप्रासृतिक वस्ति

दूध- 2 प्रसृत

मधु – 1 

घृत – 1

तैल – 1

(बस्तिर्वातघ्नो बलवर्णकृत्)