
च्यवनप्राश – कुल -36 द्रव्य
प्रक्षेप द्रव्य : 6 पल - मधु
4 पल - वन्शलोचन
2 पल - पिप्पली
1 पल - चतुर्जात
"कासश्वासहरश्चैव विशेषेणोपदिश्यते|
क्षीणक्षतानां वृद्धानां बालानांचाङ्गवर्धनः||७०||
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्|
पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति||"
मात्रा- भोजन की मात्रा मे न्यूनता न आए.